Declension table of ?tarantuka

Deva

NeuterSingularDualPlural
Nominativetarantukam tarantuke tarantukāni
Vocativetarantuka tarantuke tarantukāni
Accusativetarantukam tarantuke tarantukāni
Instrumentaltarantukena tarantukābhyām tarantukaiḥ
Dativetarantukāya tarantukābhyām tarantukebhyaḥ
Ablativetarantukāt tarantukābhyām tarantukebhyaḥ
Genitivetarantukasya tarantukayoḥ tarantukānām
Locativetarantuke tarantukayoḥ tarantukeṣu

Compound tarantuka -

Adverb -tarantukam -tarantukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria