Declension table of ?taralita

Deva

NeuterSingularDualPlural
Nominativetaralitam taralite taralitāni
Vocativetaralita taralite taralitāni
Accusativetaralitam taralite taralitāni
Instrumentaltaralitena taralitābhyām taralitaiḥ
Dativetaralitāya taralitābhyām taralitebhyaḥ
Ablativetaralitāt taralitābhyām taralitebhyaḥ
Genitivetaralitasya taralitayoḥ taralitānām
Locativetaralite taralitayoḥ taraliteṣu

Compound taralita -

Adverb -taralitam -taralitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria