Declension table of ?tarāndhu

Deva

MasculineSingularDualPlural
Nominativetarāndhuḥ tarāndhū tarāndhavaḥ
Vocativetarāndho tarāndhū tarāndhavaḥ
Accusativetarāndhum tarāndhū tarāndhūn
Instrumentaltarāndhunā tarāndhubhyām tarāndhubhiḥ
Dativetarāndhave tarāndhubhyām tarāndhubhyaḥ
Ablativetarāndhoḥ tarāndhubhyām tarāndhubhyaḥ
Genitivetarāndhoḥ tarāndhvoḥ tarāndhūnām
Locativetarāndhau tarāndhvoḥ tarāndhuṣu

Compound tarāndhu -

Adverb -tarāndhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria