Declension table of ?taraṇidhanya

Deva

MasculineSingularDualPlural
Nominativetaraṇidhanyaḥ taraṇidhanyau taraṇidhanyāḥ
Vocativetaraṇidhanya taraṇidhanyau taraṇidhanyāḥ
Accusativetaraṇidhanyam taraṇidhanyau taraṇidhanyān
Instrumentaltaraṇidhanyena taraṇidhanyābhyām taraṇidhanyaiḥ taraṇidhanyebhiḥ
Dativetaraṇidhanyāya taraṇidhanyābhyām taraṇidhanyebhyaḥ
Ablativetaraṇidhanyāt taraṇidhanyābhyām taraṇidhanyebhyaḥ
Genitivetaraṇidhanyasya taraṇidhanyayoḥ taraṇidhanyānām
Locativetaraṇidhanye taraṇidhanyayoḥ taraṇidhanyeṣu

Compound taraṇidhanya -

Adverb -taraṇidhanyam -taraṇidhanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria