Declension table of ?taraṇḍapādā

Deva

FeminineSingularDualPlural
Nominativetaraṇḍapādā taraṇḍapāde taraṇḍapādāḥ
Vocativetaraṇḍapāde taraṇḍapāde taraṇḍapādāḥ
Accusativetaraṇḍapādām taraṇḍapāde taraṇḍapādāḥ
Instrumentaltaraṇḍapādayā taraṇḍapādābhyām taraṇḍapādābhiḥ
Dativetaraṇḍapādāyai taraṇḍapādābhyām taraṇḍapādābhyaḥ
Ablativetaraṇḍapādāyāḥ taraṇḍapādābhyām taraṇḍapādābhyaḥ
Genitivetaraṇḍapādāyāḥ taraṇḍapādayoḥ taraṇḍapādānām
Locativetaraṇḍapādāyām taraṇḍapādayoḥ taraṇḍapādāsu

Adverb -taraṇḍapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria