Declension table of ?taraṅgitā

Deva

FeminineSingularDualPlural
Nominativetaraṅgitā taraṅgite taraṅgitāḥ
Vocativetaraṅgite taraṅgite taraṅgitāḥ
Accusativetaraṅgitām taraṅgite taraṅgitāḥ
Instrumentaltaraṅgitayā taraṅgitābhyām taraṅgitābhiḥ
Dativetaraṅgitāyai taraṅgitābhyām taraṅgitābhyaḥ
Ablativetaraṅgitāyāḥ taraṅgitābhyām taraṅgitābhyaḥ
Genitivetaraṅgitāyāḥ taraṅgitayoḥ taraṅgitānām
Locativetaraṅgitāyām taraṅgitayoḥ taraṅgitāsu

Adverb -taraṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria