Declension table of taraṅgita

Deva

NeuterSingularDualPlural
Nominativetaraṅgitam taraṅgite taraṅgitāni
Vocativetaraṅgita taraṅgite taraṅgitāni
Accusativetaraṅgitam taraṅgite taraṅgitāni
Instrumentaltaraṅgitena taraṅgitābhyām taraṅgitaiḥ
Dativetaraṅgitāya taraṅgitābhyām taraṅgitebhyaḥ
Ablativetaraṅgitāt taraṅgitābhyām taraṅgitebhyaḥ
Genitivetaraṅgitasya taraṅgitayoḥ taraṅgitānām
Locativetaraṅgite taraṅgitayoḥ taraṅgiteṣu

Compound taraṅgita -

Adverb -taraṅgitam -taraṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria