Declension table of taraṅgavatī

Deva

FeminineSingularDualPlural
Nominativetaraṅgavatī taraṅgavatyau taraṅgavatyaḥ
Vocativetaraṅgavati taraṅgavatyau taraṅgavatyaḥ
Accusativetaraṅgavatīm taraṅgavatyau taraṅgavatīḥ
Instrumentaltaraṅgavatyā taraṅgavatībhyām taraṅgavatībhiḥ
Dativetaraṅgavatyai taraṅgavatībhyām taraṅgavatībhyaḥ
Ablativetaraṅgavatyāḥ taraṅgavatībhyām taraṅgavatībhyaḥ
Genitivetaraṅgavatyāḥ taraṅgavatyoḥ taraṅgavatīnām
Locativetaraṅgavatyām taraṅgavatyoḥ taraṅgavatīṣu

Compound taraṅgavati - taraṅgavatī -

Adverb -taraṅgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria