Declension table of ?taraṅgabhīru

Deva

MasculineSingularDualPlural
Nominativetaraṅgabhīruḥ taraṅgabhīrū taraṅgabhīravaḥ
Vocativetaraṅgabhīro taraṅgabhīrū taraṅgabhīravaḥ
Accusativetaraṅgabhīrum taraṅgabhīrū taraṅgabhīrūn
Instrumentaltaraṅgabhīruṇā taraṅgabhīrubhyām taraṅgabhīrubhiḥ
Dativetaraṅgabhīrave taraṅgabhīrubhyām taraṅgabhīrubhyaḥ
Ablativetaraṅgabhīroḥ taraṅgabhīrubhyām taraṅgabhīrubhyaḥ
Genitivetaraṅgabhīroḥ taraṅgabhīrvoḥ taraṅgabhīrūṇām
Locativetaraṅgabhīrau taraṅgabhīrvoḥ taraṅgabhīruṣu

Compound taraṅgabhīru -

Adverb -taraṅgabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria