Declension table of ?taraṅgāpatrastā

Deva

FeminineSingularDualPlural
Nominativetaraṅgāpatrastā taraṅgāpatraste taraṅgāpatrastāḥ
Vocativetaraṅgāpatraste taraṅgāpatraste taraṅgāpatrastāḥ
Accusativetaraṅgāpatrastām taraṅgāpatraste taraṅgāpatrastāḥ
Instrumentaltaraṅgāpatrastayā taraṅgāpatrastābhyām taraṅgāpatrastābhiḥ
Dativetaraṅgāpatrastāyai taraṅgāpatrastābhyām taraṅgāpatrastābhyaḥ
Ablativetaraṅgāpatrastāyāḥ taraṅgāpatrastābhyām taraṅgāpatrastābhyaḥ
Genitivetaraṅgāpatrastāyāḥ taraṅgāpatrastayoḥ taraṅgāpatrastānām
Locativetaraṅgāpatrastāyām taraṅgāpatrastayoḥ taraṅgāpatrastāsu

Adverb -taraṅgāpatrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria