Declension table of ?tarṣyāvat

Deva

NeuterSingularDualPlural
Nominativetarṣyāvat tarṣyāvantī tarṣyāvatī tarṣyāvanti
Vocativetarṣyāvat tarṣyāvantī tarṣyāvatī tarṣyāvanti
Accusativetarṣyāvat tarṣyāvantī tarṣyāvatī tarṣyāvanti
Instrumentaltarṣyāvatā tarṣyāvadbhyām tarṣyāvadbhiḥ
Dativetarṣyāvate tarṣyāvadbhyām tarṣyāvadbhyaḥ
Ablativetarṣyāvataḥ tarṣyāvadbhyām tarṣyāvadbhyaḥ
Genitivetarṣyāvataḥ tarṣyāvatoḥ tarṣyāvatām
Locativetarṣyāvati tarṣyāvatoḥ tarṣyāvatsu

Adverb -tarṣyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria