Declension table of ?tarṣyāvat

Deva

MasculineSingularDualPlural
Nominativetarṣyāvān tarṣyāvantau tarṣyāvantaḥ
Vocativetarṣyāvan tarṣyāvantau tarṣyāvantaḥ
Accusativetarṣyāvantam tarṣyāvantau tarṣyāvataḥ
Instrumentaltarṣyāvatā tarṣyāvadbhyām tarṣyāvadbhiḥ
Dativetarṣyāvate tarṣyāvadbhyām tarṣyāvadbhyaḥ
Ablativetarṣyāvataḥ tarṣyāvadbhyām tarṣyāvadbhyaḥ
Genitivetarṣyāvataḥ tarṣyāvatoḥ tarṣyāvatām
Locativetarṣyāvati tarṣyāvatoḥ tarṣyāvatsu

Compound tarṣyāvat -

Adverb -tarṣyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria