Declension table of ?tarṣula

Deva

NeuterSingularDualPlural
Nominativetarṣulam tarṣule tarṣulāni
Vocativetarṣula tarṣule tarṣulāni
Accusativetarṣulam tarṣule tarṣulāni
Instrumentaltarṣulena tarṣulābhyām tarṣulaiḥ
Dativetarṣulāya tarṣulābhyām tarṣulebhyaḥ
Ablativetarṣulāt tarṣulābhyām tarṣulebhyaḥ
Genitivetarṣulasya tarṣulayoḥ tarṣulānām
Locativetarṣule tarṣulayoḥ tarṣuleṣu

Compound tarṣula -

Adverb -tarṣulam -tarṣulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria