Declension table of ?tarṣula

Deva

MasculineSingularDualPlural
Nominativetarṣulaḥ tarṣulau tarṣulāḥ
Vocativetarṣula tarṣulau tarṣulāḥ
Accusativetarṣulam tarṣulau tarṣulān
Instrumentaltarṣulena tarṣulābhyām tarṣulaiḥ tarṣulebhiḥ
Dativetarṣulāya tarṣulābhyām tarṣulebhyaḥ
Ablativetarṣulāt tarṣulābhyām tarṣulebhyaḥ
Genitivetarṣulasya tarṣulayoḥ tarṣulānām
Locativetarṣule tarṣulayoḥ tarṣuleṣu

Compound tarṣula -

Adverb -tarṣulam -tarṣulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria