Declension table of ?tarṣuka

Deva

NeuterSingularDualPlural
Nominativetarṣukam tarṣuke tarṣukāṇi
Vocativetarṣuka tarṣuke tarṣukāṇi
Accusativetarṣukam tarṣuke tarṣukāṇi
Instrumentaltarṣukeṇa tarṣukābhyām tarṣukaiḥ
Dativetarṣukāya tarṣukābhyām tarṣukebhyaḥ
Ablativetarṣukāt tarṣukābhyām tarṣukebhyaḥ
Genitivetarṣukasya tarṣukayoḥ tarṣukāṇām
Locativetarṣuke tarṣukayoḥ tarṣukeṣu

Compound tarṣuka -

Adverb -tarṣukam -tarṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria