Declension table of ?tarṣuka

Deva

MasculineSingularDualPlural
Nominativetarṣukaḥ tarṣukau tarṣukāḥ
Vocativetarṣuka tarṣukau tarṣukāḥ
Accusativetarṣukam tarṣukau tarṣukān
Instrumentaltarṣukeṇa tarṣukābhyām tarṣukaiḥ tarṣukebhiḥ
Dativetarṣukāya tarṣukābhyām tarṣukebhyaḥ
Ablativetarṣukāt tarṣukābhyām tarṣukebhyaḥ
Genitivetarṣukasya tarṣukayoḥ tarṣukāṇām
Locativetarṣuke tarṣukayoḥ tarṣukeṣu

Compound tarṣuka -

Adverb -tarṣukam -tarṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria