Declension table of ?tarṣita

Deva

NeuterSingularDualPlural
Nominativetarṣitam tarṣite tarṣitāni
Vocativetarṣita tarṣite tarṣitāni
Accusativetarṣitam tarṣite tarṣitāni
Instrumentaltarṣitena tarṣitābhyām tarṣitaiḥ
Dativetarṣitāya tarṣitābhyām tarṣitebhyaḥ
Ablativetarṣitāt tarṣitābhyām tarṣitebhyaḥ
Genitivetarṣitasya tarṣitayoḥ tarṣitānām
Locativetarṣite tarṣitayoḥ tarṣiteṣu

Compound tarṣita -

Adverb -tarṣitam -tarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria