Declension table of ?tapyatva

Deva

NeuterSingularDualPlural
Nominativetapyatvam tapyatve tapyatvāni
Vocativetapyatva tapyatve tapyatvāni
Accusativetapyatvam tapyatve tapyatvāni
Instrumentaltapyatvena tapyatvābhyām tapyatvaiḥ
Dativetapyatvāya tapyatvābhyām tapyatvebhyaḥ
Ablativetapyatvāt tapyatvābhyām tapyatvebhyaḥ
Genitivetapyatvasya tapyatvayoḥ tapyatvānām
Locativetapyatve tapyatvayoḥ tapyatveṣu

Compound tapyatva -

Adverb -tapyatvam -tapyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria