Declension table of ?tapyati

Deva

FeminineSingularDualPlural
Nominativetapyatiḥ tapyatī tapyatayaḥ
Vocativetapyate tapyatī tapyatayaḥ
Accusativetapyatim tapyatī tapyatīḥ
Instrumentaltapyatyā tapyatibhyām tapyatibhiḥ
Dativetapyatyai tapyataye tapyatibhyām tapyatibhyaḥ
Ablativetapyatyāḥ tapyateḥ tapyatibhyām tapyatibhyaḥ
Genitivetapyatyāḥ tapyateḥ tapyatyoḥ tapyatīnām
Locativetapyatyām tapyatau tapyatyoḥ tapyatiṣu

Compound tapyati -

Adverb -tapyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria