Declension table of ?tapurmūrdhanā

Deva

FeminineSingularDualPlural
Nominativetapurmūrdhanā tapurmūrdhane tapurmūrdhanāḥ
Vocativetapurmūrdhane tapurmūrdhane tapurmūrdhanāḥ
Accusativetapurmūrdhanām tapurmūrdhane tapurmūrdhanāḥ
Instrumentaltapurmūrdhanayā tapurmūrdhanābhyām tapurmūrdhanābhiḥ
Dativetapurmūrdhanāyai tapurmūrdhanābhyām tapurmūrdhanābhyaḥ
Ablativetapurmūrdhanāyāḥ tapurmūrdhanābhyām tapurmūrdhanābhyaḥ
Genitivetapurmūrdhanāyāḥ tapurmūrdhanayoḥ tapurmūrdhanānām
Locativetapurmūrdhanāyām tapurmūrdhanayoḥ tapurmūrdhanāsu

Adverb -tapurmūrdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria