Declension table of ?tapurmūrdhan

Deva

NeuterSingularDualPlural
Nominativetapurmūrdha tapurmūrdhnī tapurmūrdhanī tapurmūrdhāni
Vocativetapurmūrdhan tapurmūrdha tapurmūrdhnī tapurmūrdhanī tapurmūrdhāni
Accusativetapurmūrdha tapurmūrdhnī tapurmūrdhanī tapurmūrdhāni
Instrumentaltapurmūrdhnā tapurmūrdhabhyām tapurmūrdhabhiḥ
Dativetapurmūrdhne tapurmūrdhabhyām tapurmūrdhabhyaḥ
Ablativetapurmūrdhnaḥ tapurmūrdhabhyām tapurmūrdhabhyaḥ
Genitivetapurmūrdhnaḥ tapurmūrdhnoḥ tapurmūrdhnām
Locativetapurmūrdhni tapurmūrdhani tapurmūrdhnoḥ tapurmūrdhasu

Compound tapurmūrdha -

Adverb -tapurmūrdha -tapurmūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria