Declension table of ?tapuṣpā

Deva

MasculineSingularDualPlural
Nominativetapuṣpāḥ tapuṣpau tapuṣpāḥ
Vocativetapuṣpāḥ tapuṣpau tapuṣpāḥ
Accusativetapuṣpām tapuṣpau tapuṣpāḥ tapuṣpaḥ
Instrumentaltapuṣpā tapuṣpābhyām tapuṣpābhiḥ
Dativetapuṣpe tapuṣpābhyām tapuṣpābhyaḥ
Ablativetapuṣpaḥ tapuṣpābhyām tapuṣpābhyaḥ
Genitivetapuṣpaḥ tapuṣpoḥ tapuṣpām tapuṣpaṇām
Locativetapuṣpi tapuṣpoḥ tapuṣpāsu

Compound tapuṣpā -

Adverb -tapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria