Declension table of ?taptodakasvāmin

Deva

MasculineSingularDualPlural
Nominativetaptodakasvāmī taptodakasvāminau taptodakasvāminaḥ
Vocativetaptodakasvāmin taptodakasvāminau taptodakasvāminaḥ
Accusativetaptodakasvāminam taptodakasvāminau taptodakasvāminaḥ
Instrumentaltaptodakasvāminā taptodakasvāmibhyām taptodakasvāmibhiḥ
Dativetaptodakasvāmine taptodakasvāmibhyām taptodakasvāmibhyaḥ
Ablativetaptodakasvāminaḥ taptodakasvāmibhyām taptodakasvāmibhyaḥ
Genitivetaptodakasvāminaḥ taptodakasvāminoḥ taptodakasvāminām
Locativetaptodakasvāmini taptodakasvāminoḥ taptodakasvāmiṣu

Compound taptodakasvāmi -

Adverb -taptodakasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria