Declension table of ?tapti

Deva

FeminineSingularDualPlural
Nominativetaptiḥ taptī taptayaḥ
Vocativetapte taptī taptayaḥ
Accusativetaptim taptī taptīḥ
Instrumentaltaptyā taptibhyām taptibhiḥ
Dativetaptyai taptaye taptibhyām taptibhyaḥ
Ablativetaptyāḥ tapteḥ taptibhyām taptibhyaḥ
Genitivetaptyāḥ tapteḥ taptyoḥ taptīnām
Locativetaptyām taptau taptyoḥ taptiṣu

Compound tapti -

Adverb -tapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria