Declension table of ?taptavrata

Deva

MasculineSingularDualPlural
Nominativetaptavrataḥ taptavratau taptavratāḥ
Vocativetaptavrata taptavratau taptavratāḥ
Accusativetaptavratam taptavratau taptavratān
Instrumentaltaptavratena taptavratābhyām taptavrataiḥ taptavratebhiḥ
Dativetaptavratāya taptavratābhyām taptavratebhyaḥ
Ablativetaptavratāt taptavratābhyām taptavratebhyaḥ
Genitivetaptavratasya taptavratayoḥ taptavratānām
Locativetaptavrate taptavratayoḥ taptavrateṣu

Compound taptavrata -

Adverb -taptavratam -taptavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria