Declension table of ?taptataptā

Deva

FeminineSingularDualPlural
Nominativetaptataptā taptatapte taptataptāḥ
Vocativetaptatapte taptatapte taptataptāḥ
Accusativetaptataptām taptatapte taptataptāḥ
Instrumentaltaptataptayā taptataptābhyām taptataptābhiḥ
Dativetaptataptāyai taptataptābhyām taptataptābhyaḥ
Ablativetaptataptāyāḥ taptataptābhyām taptataptābhyaḥ
Genitivetaptataptāyāḥ taptataptayoḥ taptataptānām
Locativetaptataptāyām taptataptayoḥ taptataptāsu

Adverb -taptataptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria