Declension table of ?taptatapta

Deva

MasculineSingularDualPlural
Nominativetaptataptaḥ taptataptau taptataptāḥ
Vocativetaptatapta taptataptau taptataptāḥ
Accusativetaptataptam taptataptau taptataptān
Instrumentaltaptataptena taptataptābhyām taptataptaiḥ taptataptebhiḥ
Dativetaptataptāya taptataptābhyām taptataptebhyaḥ
Ablativetaptataptāt taptataptābhyām taptataptebhyaḥ
Genitivetaptataptasya taptataptayoḥ taptataptānām
Locativetaptatapte taptataptayoḥ taptatapteṣu

Compound taptatapta -

Adverb -taptataptam -taptataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria