Declension table of ?taptatapas

Deva

NeuterSingularDualPlural
Nominativetaptatapaḥ taptatapasī taptatapāṃsi
Vocativetaptatapaḥ taptatapasī taptatapāṃsi
Accusativetaptatapaḥ taptatapasī taptatapāṃsi
Instrumentaltaptatapasā taptatapobhyām taptatapobhiḥ
Dativetaptatapase taptatapobhyām taptatapobhyaḥ
Ablativetaptatapasaḥ taptatapobhyām taptatapobhyaḥ
Genitivetaptatapasaḥ taptatapasoḥ taptatapasām
Locativetaptatapasi taptatapasoḥ taptatapaḥsu

Compound taptatapas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria