Declension table of ?taptasurākuṇḍa

Deva

MasculineSingularDualPlural
Nominativetaptasurākuṇḍaḥ taptasurākuṇḍau taptasurākuṇḍāḥ
Vocativetaptasurākuṇḍa taptasurākuṇḍau taptasurākuṇḍāḥ
Accusativetaptasurākuṇḍam taptasurākuṇḍau taptasurākuṇḍān
Instrumentaltaptasurākuṇḍena taptasurākuṇḍābhyām taptasurākuṇḍaiḥ taptasurākuṇḍebhiḥ
Dativetaptasurākuṇḍāya taptasurākuṇḍābhyām taptasurākuṇḍebhyaḥ
Ablativetaptasurākuṇḍāt taptasurākuṇḍābhyām taptasurākuṇḍebhyaḥ
Genitivetaptasurākuṇḍasya taptasurākuṇḍayoḥ taptasurākuṇḍānām
Locativetaptasurākuṇḍe taptasurākuṇḍayoḥ taptasurākuṇḍeṣu

Compound taptasurākuṇḍa -

Adverb -taptasurākuṇḍam -taptasurākuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria