Declension table of ?taptarūpa

Deva

NeuterSingularDualPlural
Nominativetaptarūpam taptarūpe taptarūpāṇi
Vocativetaptarūpa taptarūpe taptarūpāṇi
Accusativetaptarūpam taptarūpe taptarūpāṇi
Instrumentaltaptarūpeṇa taptarūpābhyām taptarūpaiḥ
Dativetaptarūpāya taptarūpābhyām taptarūpebhyaḥ
Ablativetaptarūpāt taptarūpābhyām taptarūpebhyaḥ
Genitivetaptarūpasya taptarūpayoḥ taptarūpāṇām
Locativetaptarūpe taptarūpayoḥ taptarūpeṣu

Compound taptarūpa -

Adverb -taptarūpam -taptarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria