Declension table of ?taptarahasa

Deva

NeuterSingularDualPlural
Nominativetaptarahasam taptarahase taptarahasāni
Vocativetaptarahasa taptarahase taptarahasāni
Accusativetaptarahasam taptarahase taptarahasāni
Instrumentaltaptarahasena taptarahasābhyām taptarahasaiḥ
Dativetaptarahasāya taptarahasābhyām taptarahasebhyaḥ
Ablativetaptarahasāt taptarahasābhyām taptarahasebhyaḥ
Genitivetaptarahasasya taptarahasayoḥ taptarahasānām
Locativetaptarahase taptarahasayoḥ taptarahaseṣu

Compound taptarahasa -

Adverb -taptarahasam -taptarahasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria