Declension table of ?taptaka

Deva

NeuterSingularDualPlural
Nominativetaptakam taptake taptakāni
Vocativetaptaka taptake taptakāni
Accusativetaptakam taptake taptakāni
Instrumentaltaptakena taptakābhyām taptakaiḥ
Dativetaptakāya taptakābhyām taptakebhyaḥ
Ablativetaptakāt taptakābhyām taptakebhyaḥ
Genitivetaptakasya taptakayoḥ taptakānām
Locativetaptake taptakayoḥ taptakeṣu

Compound taptaka -

Adverb -taptakam -taptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria