Declension table of ?taptajāmbūnadamaya

Deva

MasculineSingularDualPlural
Nominativetaptajāmbūnadamayaḥ taptajāmbūnadamayau taptajāmbūnadamayāḥ
Vocativetaptajāmbūnadamaya taptajāmbūnadamayau taptajāmbūnadamayāḥ
Accusativetaptajāmbūnadamayam taptajāmbūnadamayau taptajāmbūnadamayān
Instrumentaltaptajāmbūnadamayena taptajāmbūnadamayābhyām taptajāmbūnadamayaiḥ taptajāmbūnadamayebhiḥ
Dativetaptajāmbūnadamayāya taptajāmbūnadamayābhyām taptajāmbūnadamayebhyaḥ
Ablativetaptajāmbūnadamayāt taptajāmbūnadamayābhyām taptajāmbūnadamayebhyaḥ
Genitivetaptajāmbūnadamayasya taptajāmbūnadamayayoḥ taptajāmbūnadamayānām
Locativetaptajāmbūnadamaye taptajāmbūnadamayayoḥ taptajāmbūnadamayeṣu

Compound taptajāmbūnadamaya -

Adverb -taptajāmbūnadamayam -taptajāmbūnadamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria