Declension table of ?taptahemamaya

Deva

NeuterSingularDualPlural
Nominativetaptahemamayam taptahemamaye taptahemamayāni
Vocativetaptahemamaya taptahemamaye taptahemamayāni
Accusativetaptahemamayam taptahemamaye taptahemamayāni
Instrumentaltaptahemamayena taptahemamayābhyām taptahemamayaiḥ
Dativetaptahemamayāya taptahemamayābhyām taptahemamayebhyaḥ
Ablativetaptahemamayāt taptahemamayābhyām taptahemamayebhyaḥ
Genitivetaptahemamayasya taptahemamayayoḥ taptahemamayānām
Locativetaptahemamaye taptahemamayayoḥ taptahemamayeṣu

Compound taptahemamaya -

Adverb -taptahemamayam -taptahemamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria