Declension table of ?taptahemamaya

Deva

MasculineSingularDualPlural
Nominativetaptahemamayaḥ taptahemamayau taptahemamayāḥ
Vocativetaptahemamaya taptahemamayau taptahemamayāḥ
Accusativetaptahemamayam taptahemamayau taptahemamayān
Instrumentaltaptahemamayena taptahemamayābhyām taptahemamayaiḥ taptahemamayebhiḥ
Dativetaptahemamayāya taptahemamayābhyām taptahemamayebhyaḥ
Ablativetaptahemamayāt taptahemamayābhyām taptahemamayebhyaḥ
Genitivetaptahemamayasya taptahemamayayoḥ taptahemamayānām
Locativetaptahemamaye taptahemamayayoḥ taptahemamayeṣu

Compound taptahemamaya -

Adverb -taptahemamayam -taptahemamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria