Declension table of ?taptāyana

Deva

NeuterSingularDualPlural
Nominativetaptāyanam taptāyane taptāyanāni
Vocativetaptāyana taptāyane taptāyanāni
Accusativetaptāyanam taptāyane taptāyanāni
Instrumentaltaptāyanena taptāyanābhyām taptāyanaiḥ
Dativetaptāyanāya taptāyanābhyām taptāyanebhyaḥ
Ablativetaptāyanāt taptāyanābhyām taptāyanebhyaḥ
Genitivetaptāyanasya taptāyanayoḥ taptāyanānām
Locativetaptāyane taptāyanayoḥ taptāyaneṣu

Compound taptāyana -

Adverb -taptāyanam -taptāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria