Declension table of tapta

Deva

NeuterSingularDualPlural
Nominativetaptam tapte taptāni
Vocativetapta tapte taptāni
Accusativetaptam tapte taptāni
Instrumentaltaptena taptābhyām taptaiḥ
Dativetaptāya taptābhyām taptebhyaḥ
Ablativetaptāt taptābhyām taptebhyaḥ
Genitivetaptasya taptayoḥ taptānām
Locativetapte taptayoḥ tapteṣu

Compound tapta -

Adverb -taptam -taptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria