Declension table of ?tapovidhāna

Deva

NeuterSingularDualPlural
Nominativetapovidhānam tapovidhāne tapovidhānāni
Vocativetapovidhāna tapovidhāne tapovidhānāni
Accusativetapovidhānam tapovidhāne tapovidhānāni
Instrumentaltapovidhānena tapovidhānābhyām tapovidhānaiḥ
Dativetapovidhānāya tapovidhānābhyām tapovidhānebhyaḥ
Ablativetapovidhānāt tapovidhānābhyām tapovidhānebhyaḥ
Genitivetapovidhānasya tapovidhānayoḥ tapovidhānānām
Locativetapovidhāne tapovidhānayoḥ tapovidhāneṣu

Compound tapovidhāna -

Adverb -tapovidhānam -tapovidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria