Declension table of ?tapovatā

Deva

FeminineSingularDualPlural
Nominativetapovatā tapovate tapovatāḥ
Vocativetapovate tapovate tapovatāḥ
Accusativetapovatām tapovate tapovatāḥ
Instrumentaltapovatayā tapovatābhyām tapovatābhiḥ
Dativetapovatāyai tapovatābhyām tapovatābhyaḥ
Ablativetapovatāyāḥ tapovatābhyām tapovatābhyaḥ
Genitivetapovatāyāḥ tapovatayoḥ tapovatānām
Locativetapovatāyām tapovatayoḥ tapovatāsu

Adverb -tapovatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria