Declension table of ?tapovariṣṭhā

Deva

FeminineSingularDualPlural
Nominativetapovariṣṭhā tapovariṣṭhe tapovariṣṭhāḥ
Vocativetapovariṣṭhe tapovariṣṭhe tapovariṣṭhāḥ
Accusativetapovariṣṭhām tapovariṣṭhe tapovariṣṭhāḥ
Instrumentaltapovariṣṭhayā tapovariṣṭhābhyām tapovariṣṭhābhiḥ
Dativetapovariṣṭhāyai tapovariṣṭhābhyām tapovariṣṭhābhyaḥ
Ablativetapovariṣṭhāyāḥ tapovariṣṭhābhyām tapovariṣṭhābhyaḥ
Genitivetapovariṣṭhāyāḥ tapovariṣṭhayoḥ tapovariṣṭhānām
Locativetapovariṣṭhāyām tapovariṣṭhayoḥ tapovariṣṭhāsu

Adverb -tapovariṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria