Declension table of ?tapovariṣṭha

Deva

NeuterSingularDualPlural
Nominativetapovariṣṭham tapovariṣṭhe tapovariṣṭhāni
Vocativetapovariṣṭha tapovariṣṭhe tapovariṣṭhāni
Accusativetapovariṣṭham tapovariṣṭhe tapovariṣṭhāni
Instrumentaltapovariṣṭhena tapovariṣṭhābhyām tapovariṣṭhaiḥ
Dativetapovariṣṭhāya tapovariṣṭhābhyām tapovariṣṭhebhyaḥ
Ablativetapovariṣṭhāt tapovariṣṭhābhyām tapovariṣṭhebhyaḥ
Genitivetapovariṣṭhasya tapovariṣṭhayoḥ tapovariṣṭhānām
Locativetapovariṣṭhe tapovariṣṭhayoḥ tapovariṣṭheṣu

Compound tapovariṣṭha -

Adverb -tapovariṣṭham -tapovariṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria