Declension table of ?tapovariṣṭha

Deva

MasculineSingularDualPlural
Nominativetapovariṣṭhaḥ tapovariṣṭhau tapovariṣṭhāḥ
Vocativetapovariṣṭha tapovariṣṭhau tapovariṣṭhāḥ
Accusativetapovariṣṭham tapovariṣṭhau tapovariṣṭhān
Instrumentaltapovariṣṭhena tapovariṣṭhābhyām tapovariṣṭhaiḥ tapovariṣṭhebhiḥ
Dativetapovariṣṭhāya tapovariṣṭhābhyām tapovariṣṭhebhyaḥ
Ablativetapovariṣṭhāt tapovariṣṭhābhyām tapovariṣṭhebhyaḥ
Genitivetapovariṣṭhasya tapovariṣṭhayoḥ tapovariṣṭhānām
Locativetapovariṣṭhe tapovariṣṭhayoḥ tapovariṣṭheṣu

Compound tapovariṣṭha -

Adverb -tapovariṣṭham -tapovariṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria