Declension table of tapovana

Deva

NeuterSingularDualPlural
Nominativetapovanam tapovane tapovanāni
Vocativetapovana tapovane tapovanāni
Accusativetapovanam tapovane tapovanāni
Instrumentaltapovanena tapovanābhyām tapovanaiḥ
Dativetapovanāya tapovanābhyām tapovanebhyaḥ
Ablativetapovanāt tapovanābhyām tapovanebhyaḥ
Genitivetapovanasya tapovanayoḥ tapovanānām
Locativetapovane tapovanayoḥ tapovaneṣu

Compound tapovana -

Adverb -tapovanam -tapovanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria