Declension table of ?tapovāsa

Deva

MasculineSingularDualPlural
Nominativetapovāsaḥ tapovāsau tapovāsāḥ
Vocativetapovāsa tapovāsau tapovāsāḥ
Accusativetapovāsam tapovāsau tapovāsān
Instrumentaltapovāsena tapovāsābhyām tapovāsaiḥ tapovāsebhiḥ
Dativetapovāsāya tapovāsābhyām tapovāsebhyaḥ
Ablativetapovāsāt tapovāsābhyām tapovāsebhyaḥ
Genitivetapovāsasya tapovāsayoḥ tapovāsānām
Locativetapovāse tapovāsayoḥ tapovāseṣu

Compound tapovāsa -

Adverb -tapovāsam -tapovāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria