Declension table of ?tapovaṭa

Deva

MasculineSingularDualPlural
Nominativetapovaṭaḥ tapovaṭau tapovaṭāḥ
Vocativetapovaṭa tapovaṭau tapovaṭāḥ
Accusativetapovaṭam tapovaṭau tapovaṭān
Instrumentaltapovaṭena tapovaṭābhyām tapovaṭaiḥ tapovaṭebhiḥ
Dativetapovaṭāya tapovaṭābhyām tapovaṭebhyaḥ
Ablativetapovaṭāt tapovaṭābhyām tapovaṭebhyaḥ
Genitivetapovaṭasya tapovaṭayoḥ tapovaṭānām
Locativetapovaṭe tapovaṭayoḥ tapovaṭeṣu

Compound tapovaṭa -

Adverb -tapovaṭam -tapovaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria