Declension table of ?tapovṛddha

Deva

MasculineSingularDualPlural
Nominativetapovṛddhaḥ tapovṛddhau tapovṛddhāḥ
Vocativetapovṛddha tapovṛddhau tapovṛddhāḥ
Accusativetapovṛddham tapovṛddhau tapovṛddhān
Instrumentaltapovṛddhena tapovṛddhābhyām tapovṛddhaiḥ tapovṛddhebhiḥ
Dativetapovṛddhāya tapovṛddhābhyām tapovṛddhebhyaḥ
Ablativetapovṛddhāt tapovṛddhābhyām tapovṛddhebhyaḥ
Genitivetapovṛddhasya tapovṛddhayoḥ tapovṛddhānām
Locativetapovṛddhe tapovṛddhayoḥ tapovṛddheṣu

Compound tapovṛddha -

Adverb -tapovṛddham -tapovṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria