Declension table of ?taporata

Deva

MasculineSingularDualPlural
Nominativetaporataḥ taporatau taporatāḥ
Vocativetaporata taporatau taporatāḥ
Accusativetaporatam taporatau taporatān
Instrumentaltaporatena taporatābhyām taporataiḥ taporatebhiḥ
Dativetaporatāya taporatābhyām taporatebhyaḥ
Ablativetaporatāt taporatābhyām taporatebhyaḥ
Genitivetaporatasya taporatayoḥ taporatānām
Locativetaporate taporatayoḥ taporateṣu

Compound taporata -

Adverb -taporatam -taporatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria