Declension table of ?taponta

Deva

MasculineSingularDualPlural
Nominativetapontaḥ tapontau tapontāḥ
Vocativetaponta tapontau tapontāḥ
Accusativetapontam tapontau tapontān
Instrumentaltapontena tapontābhyām tapontaiḥ tapontebhiḥ
Dativetapontāya tapontābhyām tapontebhyaḥ
Ablativetapontāt tapontābhyām tapontebhyaḥ
Genitivetapontasya tapontayoḥ tapontānām
Locativetaponte tapontayoḥ taponteṣu

Compound taponta -

Adverb -tapontam -tapontāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria