Declension table of tapodhana

Deva

NeuterSingularDualPlural
Nominativetapodhanam tapodhane tapodhanāni
Vocativetapodhana tapodhane tapodhanāni
Accusativetapodhanam tapodhane tapodhanāni
Instrumentaltapodhanena tapodhanābhyām tapodhanaiḥ
Dativetapodhanāya tapodhanābhyām tapodhanebhyaḥ
Ablativetapodhanāt tapodhanābhyām tapodhanebhyaḥ
Genitivetapodhanasya tapodhanayoḥ tapodhanānām
Locativetapodhane tapodhanayoḥ tapodhaneṣu

Compound tapodhana -

Adverb -tapodhanam -tapodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria