Declension table of ?tapodhāman

Deva

NeuterSingularDualPlural
Nominativetapodhāma tapodhāmnī tapodhāmāni
Vocativetapodhāman tapodhāma tapodhāmnī tapodhāmāni
Accusativetapodhāma tapodhāmnī tapodhāmāni
Instrumentaltapodhāmnā tapodhāmabhyām tapodhāmabhiḥ
Dativetapodhāmne tapodhāmabhyām tapodhāmabhyaḥ
Ablativetapodhāmnaḥ tapodhāmabhyām tapodhāmabhyaḥ
Genitivetapodhāmnaḥ tapodhāmnoḥ tapodhāmnām
Locativetapodhāmni tapodhāmani tapodhāmnoḥ tapodhāmasu

Compound tapodhāma -

Adverb -tapodhāma -tapodhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria